A 381-23 Nalacampū
Manuscript culture infobox
Filmed in: A 381/23
Title: Nalacampū
Dimensions: 26.1 x 9.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2386
Remarks:
Reel No. A 381/23
Inventory No. 45394
Title Damayantīcampūpadaprakāśa
Remarks
Author Mahādeva
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State incomplete, missing after 30v
Size 26.0 x 9.5 cm
Binding Hole
Folios 30
Lines per Folio 7–8
Foliation numbers in upper left and lower right corner margins of verso; marginal title: na. caṃ. ṭī. and śrīrāma is maintained just over the left and right foliation respectively.
Place of Deposit NAK
Accession No. 4/2386
Manuscript Features
We find Naladamayantīcampūṭikā in the recto side of first folio.
Excerpts
Beginning
śrīmanmahāgaṇapataye namaḥ || ||
agādheti | ahaṃ sārasvantaṃ sarasvatyā idaṃ sārasvantaṃ srotaḥ srota iva srotaḥ sarasvatī nadībhede śrutadevyām iti mahīyaḥ vibudhā devāḥ paṇḍitā vā pakṣe matsyā vaṃde namaskaromīty arthaḥ kiṃbhūtaṃ srotaḥ mahat kīdṛśaṃ agādhaṃ sat parispaṃdi vibudhānaṃdamaṃdiraḥ punaḥ kiṃvidhaṃ rasāṃtareṇa prodhaṃ(!) rasaḥ śṛṃgārādi pakṣe rasā pṛthivī || 3 || (fol. 1v1–3)
End
krīḍa vihāre, liṭaḥ prathamasya ṇal | raṃbhoruḥ | aṃbārtheti hrasvaḥ | nirmāyeti | yaṃ svayam eva sauṃdaryasya sāreṇa nirmāya vismitamanāḥ | vedhāḥ | svavyāpārapariśramasya kalaśaṃ samāropayat | yasmiṃ dṛṣṭe sati puruṣāḥ kaṃdarpe dadhatte na kam apīty arthaḥ | svīyaḥ | punaḥ kaṃdarpam madanaṃ vidadhate | tena tvaṃ patim āpnuhoti(!) | koṣṭham iti he sakhi tava śrotriye yoḥ(!) ko- (fol. 30v2–4)
Sub-colophon
iti śrīmatpaṭavarddhanamudgalasūrisomayājisūnumahādevaviracite damayantīcaṃpūpadaprakāśe tṛtīya ullāsaḥ || || (fol. 30r1–2)
Microfilm Details
Reel No. A 381/23
Date of Filming 07-07-1972
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks 2r and 2v has been filmed by interchanging their place, 2r and 3r has been filmed twice as a 3rd exposure and 3r is inversely.
Catalogued by BK/JU
Date 29-08-2003