A 381-23 Nalacampū

Manuscript culture infobox

Filmed in: A 381/23
Title: Nalacampū
Dimensions: 26.1 x 9.3 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/2386
Remarks:

Reel No. A 381/23

Inventory No. 45394

Title Damayantīcampūpadaprakāśa

Remarks

Author Mahādeva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State incomplete, missing after 30v

Size 26.0 x 9.5 cm

Binding Hole

Folios 30

Lines per Folio 7–8

Foliation numbers in upper left and lower right corner margins of verso; marginal title: na. caṃ. ṭī. and śrīrāma is maintained just over the left and right foliation respectively.

Place of Deposit NAK

Accession No. 4/2386

Manuscript Features

We find Naladamayantīcampūṭikā in the recto side of first folio.

Excerpts

Beginning

śrīmanmahāgaṇapataye namaḥ ||    ||

agādheti | ahaṃ sārasvantaṃ sarasvatyā idaṃ sārasvantaṃ srotaḥ srota iva srotaḥ sarasvatī nadībhede śrutadevyām iti mahīyaḥ vibudhā devāḥ paṇḍitā vā pakṣe matsyā vaṃde namaskaromīty arthaḥ kiṃbhūtaṃ srotaḥ mahat kīdṛśaṃ agādhaṃ sat parispaṃdi vibudhānaṃdamaṃdiraḥ punaḥ kiṃvidhaṃ rasāṃtareṇa prodhaṃ(!) rasaḥ śṛṃgārādi pakṣe rasā pṛthivī || 3 || (fol. 1v1–3)

End

krīḍa vihāre, liṭaḥ prathamasya ṇal | raṃbhoruḥ | aṃbārtheti hrasvaḥ | nirmāyeti | yaṃ svayam eva sauṃdaryasya sāreṇa nirmāya vismitamanāḥ | vedhāḥ | svavyāpārapariśramasya kalaśaṃ samāropayat | yasmiṃ dṛṣṭe sati puruṣāḥ kaṃdarpe dadhatte na kam apīty arthaḥ | svīyaḥ | punaḥ kaṃdarpam madanaṃ vidadhate | tena tvaṃ patim āpnuhoti(!) | koṣṭham iti he sakhi tava śrotriye yoḥ(!) ko- (fol. 30v2–4)

Sub-colophon

iti śrīmatpaṭavarddhanamudgalasūrisomayājisūnumahādevaviracite damayantīcaṃpūpadaprakāśe tṛtīya ullāsaḥ ||    || (fol. 30r1–2)

Microfilm Details

Reel No. A 381/23

Date of Filming 07-07-1972

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks 2r and 2v has been filmed by interchanging their place, 2r and 3r has been filmed twice as a 3rd exposure and 3r is inversely.

Catalogued by BK/JU

Date 29-08-2003